Declension table of ?vāruṇakarman

Deva

NeuterSingularDualPlural
Nominativevāruṇakarma vāruṇakarmaṇī vāruṇakarmāṇi
Vocativevāruṇakarman vāruṇakarma vāruṇakarmaṇī vāruṇakarmāṇi
Accusativevāruṇakarma vāruṇakarmaṇī vāruṇakarmāṇi
Instrumentalvāruṇakarmaṇā vāruṇakarmabhyām vāruṇakarmabhiḥ
Dativevāruṇakarmaṇe vāruṇakarmabhyām vāruṇakarmabhyaḥ
Ablativevāruṇakarmaṇaḥ vāruṇakarmabhyām vāruṇakarmabhyaḥ
Genitivevāruṇakarmaṇaḥ vāruṇakarmaṇoḥ vāruṇakarmaṇām
Locativevāruṇakarmaṇi vāruṇakarmaṇoḥ vāruṇakarmasu

Compound vāruṇakarma -

Adverb -vāruṇakarma -vāruṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria