Declension table of vāruṇa

Deva

NeuterSingularDualPlural
Nominativevāruṇam vāruṇe vāruṇāni
Vocativevāruṇa vāruṇe vāruṇāni
Accusativevāruṇam vāruṇe vāruṇāni
Instrumentalvāruṇena vāruṇābhyām vāruṇaiḥ
Dativevāruṇāya vāruṇābhyām vāruṇebhyaḥ
Ablativevāruṇāt vāruṇābhyām vāruṇebhyaḥ
Genitivevāruṇasya vāruṇayoḥ vāruṇānām
Locativevāruṇe vāruṇayoḥ vāruṇeṣu

Compound vāruṇa -

Adverb -vāruṇam -vāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria