Declension table of ?vārttikayojanā

Deva

FeminineSingularDualPlural
Nominativevārttikayojanā vārttikayojane vārttikayojanāḥ
Vocativevārttikayojane vārttikayojane vārttikayojanāḥ
Accusativevārttikayojanām vārttikayojane vārttikayojanāḥ
Instrumentalvārttikayojanayā vārttikayojanābhyām vārttikayojanābhiḥ
Dativevārttikayojanāyai vārttikayojanābhyām vārttikayojanābhyaḥ
Ablativevārttikayojanāyāḥ vārttikayojanābhyām vārttikayojanābhyaḥ
Genitivevārttikayojanāyāḥ vārttikayojanayoḥ vārttikayojanānām
Locativevārttikayojanāyām vārttikayojanayoḥ vārttikayojanāsu

Adverb -vārttikayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria