Declension table of ?vārttikābharaṇa

Deva

NeuterSingularDualPlural
Nominativevārttikābharaṇam vārttikābharaṇe vārttikābharaṇāni
Vocativevārttikābharaṇa vārttikābharaṇe vārttikābharaṇāni
Accusativevārttikābharaṇam vārttikābharaṇe vārttikābharaṇāni
Instrumentalvārttikābharaṇena vārttikābharaṇābhyām vārttikābharaṇaiḥ
Dativevārttikābharaṇāya vārttikābharaṇābhyām vārttikābharaṇebhyaḥ
Ablativevārttikābharaṇāt vārttikābharaṇābhyām vārttikābharaṇebhyaḥ
Genitivevārttikābharaṇasya vārttikābharaṇayoḥ vārttikābharaṇānām
Locativevārttikābharaṇe vārttikābharaṇayoḥ vārttikābharaṇeṣu

Compound vārttikābharaṇa -

Adverb -vārttikābharaṇam -vārttikābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria