Declension table of ?vārttāśin

Deva

MasculineSingularDualPlural
Nominativevārttāśī vārttāśinau vārttāśinaḥ
Vocativevārttāśin vārttāśinau vārttāśinaḥ
Accusativevārttāśinam vārttāśinau vārttāśinaḥ
Instrumentalvārttāśinā vārttāśibhyām vārttāśibhiḥ
Dativevārttāśine vārttāśibhyām vārttāśibhyaḥ
Ablativevārttāśinaḥ vārttāśibhyām vārttāśibhyaḥ
Genitivevārttāśinaḥ vārttāśinoḥ vārttāśinām
Locativevārttāśini vārttāśinoḥ vārttāśiṣu

Compound vārttāśi -

Adverb -vārttāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria