Declension table of vārtta

Deva

NeuterSingularDualPlural
Nominativevārttam vārtte vārttāni
Vocativevārtta vārtte vārttāni
Accusativevārttam vārtte vārttāni
Instrumentalvārttena vārttābhyām vārttaiḥ
Dativevārttāya vārttābhyām vārttebhyaḥ
Ablativevārttāt vārttābhyām vārttebhyaḥ
Genitivevārttasya vārttayoḥ vārttānām
Locativevārtte vārttayoḥ vārtteṣu

Compound vārtta -

Adverb -vārttam -vārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria