Declension table of ?vārmateyaka

Deva

NeuterSingularDualPlural
Nominativevārmateyakam vārmateyake vārmateyakāni
Vocativevārmateyaka vārmateyake vārmateyakāni
Accusativevārmateyakam vārmateyake vārmateyakāni
Instrumentalvārmateyakena vārmateyakābhyām vārmateyakaiḥ
Dativevārmateyakāya vārmateyakābhyām vārmateyakebhyaḥ
Ablativevārmateyakāt vārmateyakābhyām vārmateyakebhyaḥ
Genitivevārmateyakasya vārmateyakayoḥ vārmateyakānām
Locativevārmateyake vārmateyakayoḥ vārmateyakeṣu

Compound vārmateyaka -

Adverb -vārmateyakam -vārmateyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria