Declension table of ?vārkarūpya

Deva

MasculineSingularDualPlural
Nominativevārkarūpyaḥ vārkarūpyau vārkarūpyāḥ
Vocativevārkarūpya vārkarūpyau vārkarūpyāḥ
Accusativevārkarūpyam vārkarūpyau vārkarūpyān
Instrumentalvārkarūpyeṇa vārkarūpyābhyām vārkarūpyaiḥ vārkarūpyebhiḥ
Dativevārkarūpyāya vārkarūpyābhyām vārkarūpyebhyaḥ
Ablativevārkarūpyāt vārkarūpyābhyām vārkarūpyebhyaḥ
Genitivevārkarūpyasya vārkarūpyayoḥ vārkarūpyāṇām
Locativevārkarūpye vārkarūpyayoḥ vārkarūpyeṣu

Compound vārkarūpya -

Adverb -vārkarūpyam -vārkarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria