Declension table of ?vārjyakā

Deva

FeminineSingularDualPlural
Nominativevārjyakā vārjyake vārjyakāḥ
Vocativevārjyake vārjyake vārjyakāḥ
Accusativevārjyakām vārjyake vārjyakāḥ
Instrumentalvārjyakayā vārjyakābhyām vārjyakābhiḥ
Dativevārjyakāyai vārjyakābhyām vārjyakābhyaḥ
Ablativevārjyakāyāḥ vārjyakābhyām vārjyakābhyaḥ
Genitivevārjyakāyāḥ vārjyakayoḥ vārjyakānām
Locativevārjyakāyām vārjyakayoḥ vārjyakāsu

Adverb -vārjyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria