Declension table of ?vārjinīvata

Deva

MasculineSingularDualPlural
Nominativevārjinīvataḥ vārjinīvatau vārjinīvatāḥ
Vocativevārjinīvata vārjinīvatau vārjinīvatāḥ
Accusativevārjinīvatam vārjinīvatau vārjinīvatān
Instrumentalvārjinīvatena vārjinīvatābhyām vārjinīvataiḥ vārjinīvatebhiḥ
Dativevārjinīvatāya vārjinīvatābhyām vārjinīvatebhyaḥ
Ablativevārjinīvatāt vārjinīvatābhyām vārjinīvatebhyaḥ
Genitivevārjinīvatasya vārjinīvatayoḥ vārjinīvatānām
Locativevārjinīvate vārjinīvatayoḥ vārjinīvateṣu

Compound vārjinīvata -

Adverb -vārjinīvatam -vārjinīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria