Declension table of ?vārivaha

Deva

MasculineSingularDualPlural
Nominativevārivahaḥ vārivahau vārivahāḥ
Vocativevārivaha vārivahau vārivahāḥ
Accusativevārivaham vārivahau vārivahān
Instrumentalvārivaheṇa vārivahābhyām vārivahaiḥ vārivahebhiḥ
Dativevārivahāya vārivahābhyām vārivahebhyaḥ
Ablativevārivahāt vārivahābhyām vārivahebhyaḥ
Genitivevārivahasya vārivahayoḥ vārivahāṇām
Locativevārivahe vārivahayoḥ vārivaheṣu

Compound vārivaha -

Adverb -vārivaham -vārivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria