Declension table of ?vārivāhaka

Deva

MasculineSingularDualPlural
Nominativevārivāhakaḥ vārivāhakau vārivāhakāḥ
Vocativevārivāhaka vārivāhakau vārivāhakāḥ
Accusativevārivāhakam vārivāhakau vārivāhakān
Instrumentalvārivāhakeṇa vārivāhakābhyām vārivāhakaiḥ vārivāhakebhiḥ
Dativevārivāhakāya vārivāhakābhyām vārivāhakebhyaḥ
Ablativevārivāhakāt vārivāhakābhyām vārivāhakebhyaḥ
Genitivevārivāhakasya vārivāhakayoḥ vārivāhakāṇām
Locativevārivāhake vārivāhakayoḥ vārivāhakeṣu

Compound vārivāhaka -

Adverb -vārivāhakam -vārivāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria