Declension table of ?vāritaraṅga

Deva

MasculineSingularDualPlural
Nominativevāritaraṅgaḥ vāritaraṅgau vāritaraṅgāḥ
Vocativevāritaraṅga vāritaraṅgau vāritaraṅgāḥ
Accusativevāritaraṅgam vāritaraṅgau vāritaraṅgān
Instrumentalvāritaraṅgeṇa vāritaraṅgābhyām vāritaraṅgaiḥ vāritaraṅgebhiḥ
Dativevāritaraṅgāya vāritaraṅgābhyām vāritaraṅgebhyaḥ
Ablativevāritaraṅgāt vāritaraṅgābhyām vāritaraṅgebhyaḥ
Genitivevāritaraṅgasya vāritaraṅgayoḥ vāritaraṅgāṇām
Locativevāritaraṅge vāritaraṅgayoḥ vāritaraṅgeṣu

Compound vāritaraṅga -

Adverb -vāritaraṅgam -vāritaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria