Declension table of ?vāristha

Deva

NeuterSingularDualPlural
Nominativevāristham vāristhe vāristhāni
Vocativevāristha vāristhe vāristhāni
Accusativevāristham vāristhe vāristhāni
Instrumentalvāristhena vāristhābhyām vāristhaiḥ
Dativevāristhāya vāristhābhyām vāristhebhyaḥ
Ablativevāristhāt vāristhābhyām vāristhebhyaḥ
Genitivevāristhasya vāristhayoḥ vāristhānām
Locativevāristhe vāristhayoḥ vāristheṣu

Compound vāristha -

Adverb -vāristham -vāristhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria