Declension table of ?vāriruha

Deva

NeuterSingularDualPlural
Nominativevāriruham vāriruhe vāriruhāṇi
Vocativevāriruha vāriruhe vāriruhāṇi
Accusativevāriruham vāriruhe vāriruhāṇi
Instrumentalvāriruheṇa vāriruhābhyām vāriruhaiḥ
Dativevāriruhāya vāriruhābhyām vāriruhebhyaḥ
Ablativevāriruhāt vāriruhābhyām vāriruhebhyaḥ
Genitivevāriruhasya vāriruhayoḥ vāriruhāṇām
Locativevāriruhe vāriruhayoḥ vāriruheṣu

Compound vāriruha -

Adverb -vāriruham -vāriruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria