Declension table of ?vārirāśi

Deva

MasculineSingularDualPlural
Nominativevārirāśiḥ vārirāśī vārirāśayaḥ
Vocativevārirāśe vārirāśī vārirāśayaḥ
Accusativevārirāśim vārirāśī vārirāśīn
Instrumentalvārirāśinā vārirāśibhyām vārirāśibhiḥ
Dativevārirāśaye vārirāśibhyām vārirāśibhyaḥ
Ablativevārirāśeḥ vārirāśibhyām vārirāśibhyaḥ
Genitivevārirāśeḥ vārirāśyoḥ vārirāśīnām
Locativevārirāśau vārirāśyoḥ vārirāśiṣu

Compound vārirāśi -

Adverb -vārirāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria