Declension table of ?vārirāravā

Deva

FeminineSingularDualPlural
Nominativevārirāravā vārirārave vārirāravāḥ
Vocativevārirārave vārirārave vārirāravāḥ
Accusativevārirāravām vārirārave vārirāravāḥ
Instrumentalvārirāravayā vārirāravābhyām vārirāravābhiḥ
Dativevārirāravāyai vārirāravābhyām vārirāravābhyaḥ
Ablativevārirāravāyāḥ vārirāravābhyām vārirāravābhyaḥ
Genitivevārirāravāyāḥ vārirāravayoḥ vārirāravāṇām
Locativevārirāravāyām vārirāravayoḥ vārirāravāsu

Adverb -vārirāravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria