Declension table of ?vāripravāha

Deva

MasculineSingularDualPlural
Nominativevāripravāhaḥ vāripravāhau vāripravāhāḥ
Vocativevāripravāha vāripravāhau vāripravāhāḥ
Accusativevāripravāham vāripravāhau vāripravāhān
Instrumentalvāripravāheṇa vāripravāhābhyām vāripravāhaiḥ vāripravāhebhiḥ
Dativevāripravāhāya vāripravāhābhyām vāripravāhebhyaḥ
Ablativevāripravāhāt vāripravāhābhyām vāripravāhebhyaḥ
Genitivevāripravāhasya vāripravāhayoḥ vāripravāhāṇām
Locativevāripravāhe vāripravāhayoḥ vāripravāheṣu

Compound vāripravāha -

Adverb -vāripravāham -vāripravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria