Declension table of ?vāripatha

Deva

MasculineSingularDualPlural
Nominativevāripathaḥ vāripathau vāripathāḥ
Vocativevāripatha vāripathau vāripathāḥ
Accusativevāripatham vāripathau vāripathān
Instrumentalvāripathena vāripathābhyām vāripathaiḥ vāripathebhiḥ
Dativevāripathāya vāripathābhyām vāripathebhyaḥ
Ablativevāripathāt vāripathābhyām vāripathebhyaḥ
Genitivevāripathasya vāripathayoḥ vāripathānām
Locativevāripathe vāripathayoḥ vāripatheṣu

Compound vāripatha -

Adverb -vāripatham -vāripathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria