Declension table of ?vāriparṇī

Deva

FeminineSingularDualPlural
Nominativevāriparṇī vāriparṇyau vāriparṇyaḥ
Vocativevāriparṇi vāriparṇyau vāriparṇyaḥ
Accusativevāriparṇīm vāriparṇyau vāriparṇīḥ
Instrumentalvāriparṇyā vāriparṇībhyām vāriparṇībhiḥ
Dativevāriparṇyai vāriparṇībhyām vāriparṇībhyaḥ
Ablativevāriparṇyāḥ vāriparṇībhyām vāriparṇībhyaḥ
Genitivevāriparṇyāḥ vāriparṇyoḥ vāriparṇīnām
Locativevāriparṇyām vāriparṇyoḥ vāriparṇīṣu

Compound vāriparṇi - vāriparṇī -

Adverb -vāriparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria