Declension table of ?vāripa

Deva

MasculineSingularDualPlural
Nominativevāripaḥ vāripau vāripāḥ
Vocativevāripa vāripau vāripāḥ
Accusativevāripam vāripau vāripān
Instrumentalvāripeṇa vāripābhyām vāripaiḥ vāripebhiḥ
Dativevāripāya vāripābhyām vāripebhyaḥ
Ablativevāripāt vāripābhyām vāripebhyaḥ
Genitivevāripasya vāripayoḥ vāripāṇām
Locativevāripe vāripayoḥ vāripeṣu

Compound vāripa -

Adverb -vāripam -vāripāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria