Declension table of ?vārimaya

Deva

MasculineSingularDualPlural
Nominativevārimayaḥ vārimayau vārimayāḥ
Vocativevārimaya vārimayau vārimayāḥ
Accusativevārimayam vārimayau vārimayān
Instrumentalvārimayeṇa vārimayābhyām vārimayaiḥ vārimayebhiḥ
Dativevārimayāya vārimayābhyām vārimayebhyaḥ
Ablativevārimayāt vārimayābhyām vārimayebhyaḥ
Genitivevārimayasya vārimayayoḥ vārimayāṇām
Locativevārimaye vārimayayoḥ vārimayeṣu

Compound vārimaya -

Adverb -vārimayam -vārimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria