Declension table of ?vārimat

Deva

NeuterSingularDualPlural
Nominativevārimat vārimantī vārimatī vārimanti
Vocativevārimat vārimantī vārimatī vārimanti
Accusativevārimat vārimantī vārimatī vārimanti
Instrumentalvārimatā vārimadbhyām vārimadbhiḥ
Dativevārimate vārimadbhyām vārimadbhyaḥ
Ablativevārimataḥ vārimadbhyām vārimadbhyaḥ
Genitivevārimataḥ vārimatoḥ vārimatām
Locativevārimati vārimatoḥ vārimatsu

Adverb -vārimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria