Declension table of ?vārikrimi

Deva

MasculineSingularDualPlural
Nominativevārikrimiḥ vārikrimī vārikrimayaḥ
Vocativevārikrime vārikrimī vārikrimayaḥ
Accusativevārikrimim vārikrimī vārikrimīn
Instrumentalvārikrimiṇā vārikrimibhyām vārikrimibhiḥ
Dativevārikrimaye vārikrimibhyām vārikrimibhyaḥ
Ablativevārikrimeḥ vārikrimibhyām vārikrimibhyaḥ
Genitivevārikrimeḥ vārikrimyoḥ vārikrimīṇām
Locativevārikrimau vārikrimyoḥ vārikrimiṣu

Compound vārikrimi -

Adverb -vārikrimi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria