Declension table of ?vārijīvaka

Deva

NeuterSingularDualPlural
Nominativevārijīvakam vārijīvake vārijīvakāni
Vocativevārijīvaka vārijīvake vārijīvakāni
Accusativevārijīvakam vārijīvake vārijīvakāni
Instrumentalvārijīvakena vārijīvakābhyām vārijīvakaiḥ
Dativevārijīvakāya vārijīvakābhyām vārijīvakebhyaḥ
Ablativevārijīvakāt vārijīvakābhyām vārijīvakebhyaḥ
Genitivevārijīvakasya vārijīvakayoḥ vārijīvakānām
Locativevārijīvake vārijīvakayoḥ vārijīvakeṣu

Compound vārijīvaka -

Adverb -vārijīvakam -vārijīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria