Declension table of ?vārijīvaka

Deva

MasculineSingularDualPlural
Nominativevārijīvakaḥ vārijīvakau vārijīvakāḥ
Vocativevārijīvaka vārijīvakau vārijīvakāḥ
Accusativevārijīvakam vārijīvakau vārijīvakān
Instrumentalvārijīvakena vārijīvakābhyām vārijīvakaiḥ vārijīvakebhiḥ
Dativevārijīvakāya vārijīvakābhyām vārijīvakebhyaḥ
Ablativevārijīvakāt vārijīvakābhyām vārijīvakebhyaḥ
Genitivevārijīvakasya vārijīvakayoḥ vārijīvakānām
Locativevārijīvake vārijīvakayoḥ vārijīvakeṣu

Compound vārijīvaka -

Adverb -vārijīvakam -vārijīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria