Declension table of ?vārīṭa

Deva

MasculineSingularDualPlural
Nominativevārīṭaḥ vārīṭau vārīṭāḥ
Vocativevārīṭa vārīṭau vārīṭāḥ
Accusativevārīṭam vārīṭau vārīṭān
Instrumentalvārīṭena vārīṭābhyām vārīṭaiḥ vārīṭebhiḥ
Dativevārīṭāya vārīṭābhyām vārīṭebhyaḥ
Ablativevārīṭāt vārīṭābhyām vārīṭebhyaḥ
Genitivevārīṭasya vārīṭayoḥ vārīṭānām
Locativevārīṭe vārīṭayoḥ vārīṭeṣu

Compound vārīṭa -

Adverb -vārīṭam -vārīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria