Declension table of ?vārigarbhodara

Deva

MasculineSingularDualPlural
Nominativevārigarbhodaraḥ vārigarbhodarau vārigarbhodarāḥ
Vocativevārigarbhodara vārigarbhodarau vārigarbhodarāḥ
Accusativevārigarbhodaram vārigarbhodarau vārigarbhodarān
Instrumentalvārigarbhodareṇa vārigarbhodarābhyām vārigarbhodaraiḥ vārigarbhodarebhiḥ
Dativevārigarbhodarāya vārigarbhodarābhyām vārigarbhodarebhyaḥ
Ablativevārigarbhodarāt vārigarbhodarābhyām vārigarbhodarebhyaḥ
Genitivevārigarbhodarasya vārigarbhodarayoḥ vārigarbhodarāṇām
Locativevārigarbhodare vārigarbhodarayoḥ vārigarbhodareṣu

Compound vārigarbhodara -

Adverb -vārigarbhodaram -vārigarbhodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria