Declension table of ?vāridhāpayanta

Deva

MasculineSingularDualPlural
Nominativevāridhāpayantaḥ vāridhāpayantau vāridhāpayantāḥ
Vocativevāridhāpayanta vāridhāpayantau vāridhāpayantāḥ
Accusativevāridhāpayantam vāridhāpayantau vāridhāpayantān
Instrumentalvāridhāpayantena vāridhāpayantābhyām vāridhāpayantaiḥ vāridhāpayantebhiḥ
Dativevāridhāpayantāya vāridhāpayantābhyām vāridhāpayantebhyaḥ
Ablativevāridhāpayantāt vāridhāpayantābhyām vāridhāpayantebhyaḥ
Genitivevāridhāpayantasya vāridhāpayantayoḥ vāridhāpayantānām
Locativevāridhāpayante vāridhāpayantayoḥ vāridhāpayanteṣu

Compound vāridhāpayanta -

Adverb -vāridhāpayantam -vāridhāpayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria