Declension table of ?vāridā

Deva

FeminineSingularDualPlural
Nominativevāridā vāride vāridāḥ
Vocativevāride vāride vāridāḥ
Accusativevāridām vāride vāridāḥ
Instrumentalvāridayā vāridābhyām vāridābhiḥ
Dativevāridāyai vāridābhyām vāridābhyaḥ
Ablativevāridāyāḥ vāridābhyām vāridābhyaḥ
Genitivevāridāyāḥ vāridayoḥ vāridānām
Locativevāridāyām vāridayoḥ vāridāsu

Adverb -vāridam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria