Declension table of ?vāribadarā

Deva

FeminineSingularDualPlural
Nominativevāribadarā vāribadare vāribadarāḥ
Vocativevāribadare vāribadare vāribadarāḥ
Accusativevāribadarām vāribadare vāribadarāḥ
Instrumentalvāribadarayā vāribadarābhyām vāribadarābhiḥ
Dativevāribadarāyai vāribadarābhyām vāribadarābhyaḥ
Ablativevāribadarāyāḥ vāribadarābhyām vāribadarābhyaḥ
Genitivevāribadarāyāḥ vāribadarayoḥ vāribadarāṇām
Locativevāribadarāyām vāribadarayoḥ vāribadarāsu

Adverb -vāribadaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria