Declension table of ?vāriṣeṇācārya

Deva

MasculineSingularDualPlural
Nominativevāriṣeṇācāryaḥ vāriṣeṇācāryau vāriṣeṇācāryāḥ
Vocativevāriṣeṇācārya vāriṣeṇācāryau vāriṣeṇācāryāḥ
Accusativevāriṣeṇācāryam vāriṣeṇācāryau vāriṣeṇācāryān
Instrumentalvāriṣeṇācāryeṇa vāriṣeṇācāryābhyām vāriṣeṇācāryaiḥ vāriṣeṇācāryebhiḥ
Dativevāriṣeṇācāryāya vāriṣeṇācāryābhyām vāriṣeṇācāryebhyaḥ
Ablativevāriṣeṇācāryāt vāriṣeṇācāryābhyām vāriṣeṇācāryebhyaḥ
Genitivevāriṣeṇācāryasya vāriṣeṇācāryayoḥ vāriṣeṇācāryāṇām
Locativevāriṣeṇācārye vāriṣeṇācāryayoḥ vāriṣeṇācāryeṣu

Compound vāriṣeṇācārya -

Adverb -vāriṣeṇācāryam -vāriṣeṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria