Declension table of ?vārendrī

Deva

FeminineSingularDualPlural
Nominativevārendrī vārendryau vārendryaḥ
Vocativevārendri vārendryau vārendryaḥ
Accusativevārendrīm vārendryau vārendrīḥ
Instrumentalvārendryā vārendrībhyām vārendrībhiḥ
Dativevārendryai vārendrībhyām vārendrībhyaḥ
Ablativevārendryāḥ vārendrībhyām vārendrībhyaḥ
Genitivevārendryāḥ vārendryoḥ vārendrīṇām
Locativevārendryām vārendryoḥ vārendrīṣu

Compound vārendri - vārendrī -

Adverb -vārendri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria