Declension table of vārdhrīnasa

Deva

MasculineSingularDualPlural
Nominativevārdhrīnasaḥ vārdhrīnasau vārdhrīnasāḥ
Vocativevārdhrīnasa vārdhrīnasau vārdhrīnasāḥ
Accusativevārdhrīnasam vārdhrīnasau vārdhrīnasān
Instrumentalvārdhrīnasena vārdhrīnasābhyām vārdhrīnasaiḥ vārdhrīnasebhiḥ
Dativevārdhrīnasāya vārdhrīnasābhyām vārdhrīnasebhyaḥ
Ablativevārdhrīnasāt vārdhrīnasābhyām vārdhrīnasebhyaḥ
Genitivevārdhrīnasasya vārdhrīnasayoḥ vārdhrīnasānām
Locativevārdhrīnase vārdhrīnasayoḥ vārdhrīnaseṣu

Compound vārdhrīnasa -

Adverb -vārdhrīnasam -vārdhrīnasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria