Declension table of ?vārdhrīṇasā

Deva

FeminineSingularDualPlural
Nominativevārdhrīṇasā vārdhrīṇase vārdhrīṇasāḥ
Vocativevārdhrīṇase vārdhrīṇase vārdhrīṇasāḥ
Accusativevārdhrīṇasām vārdhrīṇase vārdhrīṇasāḥ
Instrumentalvārdhrīṇasayā vārdhrīṇasābhyām vārdhrīṇasābhiḥ
Dativevārdhrīṇasāyai vārdhrīṇasābhyām vārdhrīṇasābhyaḥ
Ablativevārdhrīṇasāyāḥ vārdhrīṇasābhyām vārdhrīṇasābhyaḥ
Genitivevārdhrīṇasāyāḥ vārdhrīṇasayoḥ vārdhrīṇasānām
Locativevārdhrīṇasāyām vārdhrīṇasayoḥ vārdhrīṇasāsu

Adverb -vārdhrīṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria