Declension table of ?vārdhrakaṭhinika

Deva

NeuterSingularDualPlural
Nominativevārdhrakaṭhinikam vārdhrakaṭhinike vārdhrakaṭhinikāni
Vocativevārdhrakaṭhinika vārdhrakaṭhinike vārdhrakaṭhinikāni
Accusativevārdhrakaṭhinikam vārdhrakaṭhinike vārdhrakaṭhinikāni
Instrumentalvārdhrakaṭhinikena vārdhrakaṭhinikābhyām vārdhrakaṭhinikaiḥ
Dativevārdhrakaṭhinikāya vārdhrakaṭhinikābhyām vārdhrakaṭhinikebhyaḥ
Ablativevārdhrakaṭhinikāt vārdhrakaṭhinikābhyām vārdhrakaṭhinikebhyaḥ
Genitivevārdhrakaṭhinikasya vārdhrakaṭhinikayoḥ vārdhrakaṭhinikānām
Locativevārdhrakaṭhinike vārdhrakaṭhinikayoḥ vārdhrakaṭhinikeṣu

Compound vārdhrakaṭhinika -

Adverb -vārdhrakaṭhinikam -vārdhrakaṭhinikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria