Declension table of ?vārdhrakaṭhinika

Deva

MasculineSingularDualPlural
Nominativevārdhrakaṭhinikaḥ vārdhrakaṭhinikau vārdhrakaṭhinikāḥ
Vocativevārdhrakaṭhinika vārdhrakaṭhinikau vārdhrakaṭhinikāḥ
Accusativevārdhrakaṭhinikam vārdhrakaṭhinikau vārdhrakaṭhinikān
Instrumentalvārdhrakaṭhinikena vārdhrakaṭhinikābhyām vārdhrakaṭhinikaiḥ vārdhrakaṭhinikebhiḥ
Dativevārdhrakaṭhinikāya vārdhrakaṭhinikābhyām vārdhrakaṭhinikebhyaḥ
Ablativevārdhrakaṭhinikāt vārdhrakaṭhinikābhyām vārdhrakaṭhinikebhyaḥ
Genitivevārdhrakaṭhinikasya vārdhrakaṭhinikayoḥ vārdhrakaṭhinikānām
Locativevārdhrakaṭhinike vārdhrakaṭhinikayoḥ vārdhrakaṭhinikeṣu

Compound vārdhrakaṭhinika -

Adverb -vārdhrakaṭhinikam -vārdhrakaṭhinikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria