Declension table of ?vārdhibhava

Deva

NeuterSingularDualPlural
Nominativevārdhibhavam vārdhibhave vārdhibhavāni
Vocativevārdhibhava vārdhibhave vārdhibhavāni
Accusativevārdhibhavam vārdhibhave vārdhibhavāni
Instrumentalvārdhibhavena vārdhibhavābhyām vārdhibhavaiḥ
Dativevārdhibhavāya vārdhibhavābhyām vārdhibhavebhyaḥ
Ablativevārdhibhavāt vārdhibhavābhyām vārdhibhavebhyaḥ
Genitivevārdhibhavasya vārdhibhavayoḥ vārdhibhavānām
Locativevārdhibhave vārdhibhavayoḥ vārdhibhaveṣu

Compound vārdhibhava -

Adverb -vārdhibhavam -vārdhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria