Declension table of ?vāravat

Deva

NeuterSingularDualPlural
Nominativevāravat vāravantī vāravatī vāravanti
Vocativevāravat vāravantī vāravatī vāravanti
Accusativevāravat vāravantī vāravatī vāravanti
Instrumentalvāravatā vāravadbhyām vāravadbhiḥ
Dativevāravate vāravadbhyām vāravadbhyaḥ
Ablativevāravataḥ vāravadbhyām vāravadbhyaḥ
Genitivevāravataḥ vāravatoḥ vāravatām
Locativevāravati vāravatoḥ vāravatsu

Adverb -vāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria