Declension table of ?vārasundarī

Deva

FeminineSingularDualPlural
Nominativevārasundarī vārasundaryau vārasundaryaḥ
Vocativevārasundari vārasundaryau vārasundaryaḥ
Accusativevārasundarīm vārasundaryau vārasundarīḥ
Instrumentalvārasundaryā vārasundarībhyām vārasundarībhiḥ
Dativevārasundaryai vārasundarībhyām vārasundarībhyaḥ
Ablativevārasundaryāḥ vārasundarībhyām vārasundarībhyaḥ
Genitivevārasundaryāḥ vārasundaryoḥ vārasundarīṇām
Locativevārasundaryām vārasundaryoḥ vārasundarīṣu

Compound vārasundari - vārasundarī -

Adverb -vārasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria