Declension table of ?vārasevā

Deva

FeminineSingularDualPlural
Nominativevārasevā vāraseve vārasevāḥ
Vocativevāraseve vāraseve vārasevāḥ
Accusativevārasevām vāraseve vārasevāḥ
Instrumentalvārasevayā vārasevābhyām vārasevābhiḥ
Dativevārasevāyai vārasevābhyām vārasevābhyaḥ
Ablativevārasevāyāḥ vārasevābhyām vārasevābhyaḥ
Genitivevārasevāyāḥ vārasevayoḥ vārasevānām
Locativevārasevāyām vārasevayoḥ vārasevāsu

Adverb -vārasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria