Declension table of ?vāramukhyā

Deva

FeminineSingularDualPlural
Nominativevāramukhyā vāramukhye vāramukhyāḥ
Vocativevāramukhye vāramukhye vāramukhyāḥ
Accusativevāramukhyām vāramukhye vāramukhyāḥ
Instrumentalvāramukhyayā vāramukhyābhyām vāramukhyābhiḥ
Dativevāramukhyāyai vāramukhyābhyām vāramukhyābhyaḥ
Ablativevāramukhyāyāḥ vāramukhyābhyām vāramukhyābhyaḥ
Genitivevāramukhyāyāḥ vāramukhyayoḥ vāramukhyāṇām
Locativevāramukhyāyām vāramukhyayoḥ vāramukhyāsu

Adverb -vāramukhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria