Declension table of ?vārabuṣā

Deva

FeminineSingularDualPlural
Nominativevārabuṣā vārabuṣe vārabuṣāḥ
Vocativevārabuṣe vārabuṣe vārabuṣāḥ
Accusativevārabuṣām vārabuṣe vārabuṣāḥ
Instrumentalvārabuṣayā vārabuṣābhyām vārabuṣābhiḥ
Dativevārabuṣāyai vārabuṣābhyām vārabuṣābhyaḥ
Ablativevārabuṣāyāḥ vārabuṣābhyām vārabuṣābhyaḥ
Genitivevārabuṣāyāḥ vārabuṣayoḥ vārabuṣāṇām
Locativevārabuṣāyām vārabuṣayoḥ vārabuṣāsu

Adverb -vārabuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria