Declension table of ?vārabṛṣā

Deva

FeminineSingularDualPlural
Nominativevārabṛṣā vārabṛṣe vārabṛṣāḥ
Vocativevārabṛṣe vārabṛṣe vārabṛṣāḥ
Accusativevārabṛṣām vārabṛṣe vārabṛṣāḥ
Instrumentalvārabṛṣayā vārabṛṣābhyām vārabṛṣābhiḥ
Dativevārabṛṣāyai vārabṛṣābhyām vārabṛṣābhyaḥ
Ablativevārabṛṣāyāḥ vārabṛṣābhyām vārabṛṣābhyaḥ
Genitivevārabṛṣāyāḥ vārabṛṣayoḥ vārabṛṣāṇām
Locativevārabṛṣāyām vārabṛṣayoḥ vārabṛṣāsu

Adverb -vārabṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria