Declension table of ?vārāvaskandin

Deva

NeuterSingularDualPlural
Nominativevārāvaskandi vārāvaskandinī vārāvaskandīni
Vocativevārāvaskandin vārāvaskandi vārāvaskandinī vārāvaskandīni
Accusativevārāvaskandi vārāvaskandinī vārāvaskandīni
Instrumentalvārāvaskandinā vārāvaskandibhyām vārāvaskandibhiḥ
Dativevārāvaskandine vārāvaskandibhyām vārāvaskandibhyaḥ
Ablativevārāvaskandinaḥ vārāvaskandibhyām vārāvaskandibhyaḥ
Genitivevārāvaskandinaḥ vārāvaskandinoḥ vārāvaskandinām
Locativevārāvaskandini vārāvaskandinoḥ vārāvaskandiṣu

Compound vārāvaskandi -

Adverb -vārāvaskandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria