Declension table of ?vārāhīnigrahāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevārāhīnigrahāṣṭakam vārāhīnigrahāṣṭake vārāhīnigrahāṣṭakāni
Vocativevārāhīnigrahāṣṭaka vārāhīnigrahāṣṭake vārāhīnigrahāṣṭakāni
Accusativevārāhīnigrahāṣṭakam vārāhīnigrahāṣṭake vārāhīnigrahāṣṭakāni
Instrumentalvārāhīnigrahāṣṭakena vārāhīnigrahāṣṭakābhyām vārāhīnigrahāṣṭakaiḥ
Dativevārāhīnigrahāṣṭakāya vārāhīnigrahāṣṭakābhyām vārāhīnigrahāṣṭakebhyaḥ
Ablativevārāhīnigrahāṣṭakāt vārāhīnigrahāṣṭakābhyām vārāhīnigrahāṣṭakebhyaḥ
Genitivevārāhīnigrahāṣṭakasya vārāhīnigrahāṣṭakayoḥ vārāhīnigrahāṣṭakānām
Locativevārāhīnigrahāṣṭake vārāhīnigrahāṣṭakayoḥ vārāhīnigrahāṣṭakeṣu

Compound vārāhīnigrahāṣṭaka -

Adverb -vārāhīnigrahāṣṭakam -vārāhīnigrahāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria