Declension table of ?vārāhatīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativevārāhatīrthamāhātmyam vārāhatīrthamāhātmye vārāhatīrthamāhātmyāni
Vocativevārāhatīrthamāhātmya vārāhatīrthamāhātmye vārāhatīrthamāhātmyāni
Accusativevārāhatīrthamāhātmyam vārāhatīrthamāhātmye vārāhatīrthamāhātmyāni
Instrumentalvārāhatīrthamāhātmyena vārāhatīrthamāhātmyābhyām vārāhatīrthamāhātmyaiḥ
Dativevārāhatīrthamāhātmyāya vārāhatīrthamāhātmyābhyām vārāhatīrthamāhātmyebhyaḥ
Ablativevārāhatīrthamāhātmyāt vārāhatīrthamāhātmyābhyām vārāhatīrthamāhātmyebhyaḥ
Genitivevārāhatīrthamāhātmyasya vārāhatīrthamāhātmyayoḥ vārāhatīrthamāhātmyānām
Locativevārāhatīrthamāhātmye vārāhatīrthamāhātmyayoḥ vārāhatīrthamāhātmyeṣu

Compound vārāhatīrthamāhātmya -

Adverb -vārāhatīrthamāhātmyam -vārāhatīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria