Declension table of ?vārāṅganā

Deva

FeminineSingularDualPlural
Nominativevārāṅganā vārāṅgane vārāṅganāḥ
Vocativevārāṅgane vārāṅgane vārāṅganāḥ
Accusativevārāṅganām vārāṅgane vārāṅganāḥ
Instrumentalvārāṅganayā vārāṅganābhyām vārāṅganābhiḥ
Dativevārāṅganāyai vārāṅganābhyām vārāṅganābhyaḥ
Ablativevārāṅganāyāḥ vārāṅganābhyām vārāṅganābhyaḥ
Genitivevārāṅganāyāḥ vārāṅganayoḥ vārāṅganānām
Locativevārāṅganāyām vārāṅganayoḥ vārāṅganāsu

Adverb -vārāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria