Declension table of ?vārāṭakīya

Deva

MasculineSingularDualPlural
Nominativevārāṭakīyaḥ vārāṭakīyau vārāṭakīyāḥ
Vocativevārāṭakīya vārāṭakīyau vārāṭakīyāḥ
Accusativevārāṭakīyam vārāṭakīyau vārāṭakīyān
Instrumentalvārāṭakīyena vārāṭakīyābhyām vārāṭakīyaiḥ vārāṭakīyebhiḥ
Dativevārāṭakīyāya vārāṭakīyābhyām vārāṭakīyebhyaḥ
Ablativevārāṭakīyāt vārāṭakīyābhyām vārāṭakīyebhyaḥ
Genitivevārāṭakīyasya vārāṭakīyayoḥ vārāṭakīyānām
Locativevārāṭakīye vārāṭakīyayoḥ vārāṭakīyeṣu

Compound vārāṭakīya -

Adverb -vārāṭakīyam -vārāṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria