Declension table of ?vārṣyāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativevārṣyāyaṇīyā vārṣyāyaṇīye vārṣyāyaṇīyāḥ
Vocativevārṣyāyaṇīye vārṣyāyaṇīye vārṣyāyaṇīyāḥ
Accusativevārṣyāyaṇīyām vārṣyāyaṇīye vārṣyāyaṇīyāḥ
Instrumentalvārṣyāyaṇīyayā vārṣyāyaṇīyābhyām vārṣyāyaṇīyābhiḥ
Dativevārṣyāyaṇīyāyai vārṣyāyaṇīyābhyām vārṣyāyaṇīyābhyaḥ
Ablativevārṣyāyaṇīyāyāḥ vārṣyāyaṇīyābhyām vārṣyāyaṇīyābhyaḥ
Genitivevārṣyāyaṇīyāyāḥ vārṣyāyaṇīyayoḥ vārṣyāyaṇīyānām
Locativevārṣyāyaṇīyāyām vārṣyāyaṇīyayoḥ vārṣyāyaṇīyāsu

Adverb -vārṣyāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria